Declension table of ?adhvagantavyā

Deva

FeminineSingularDualPlural
Nominativeadhvagantavyā adhvagantavye adhvagantavyāḥ
Vocativeadhvagantavye adhvagantavye adhvagantavyāḥ
Accusativeadhvagantavyām adhvagantavye adhvagantavyāḥ
Instrumentaladhvagantavyayā adhvagantavyābhyām adhvagantavyābhiḥ
Dativeadhvagantavyāyai adhvagantavyābhyām adhvagantavyābhyaḥ
Ablativeadhvagantavyāyāḥ adhvagantavyābhyām adhvagantavyābhyaḥ
Genitiveadhvagantavyāyāḥ adhvagantavyayoḥ adhvagantavyānām
Locativeadhvagantavyāyām adhvagantavyayoḥ adhvagantavyāsu

Adverb -adhvagantavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria