Declension table of ?adharmikā

Deva

FeminineSingularDualPlural
Nominativeadharmikā adharmike adharmikāḥ
Vocativeadharmike adharmike adharmikāḥ
Accusativeadharmikām adharmike adharmikāḥ
Instrumentaladharmikayā adharmikābhyām adharmikābhiḥ
Dativeadharmikāyai adharmikābhyām adharmikābhyaḥ
Ablativeadharmikāyāḥ adharmikābhyām adharmikābhyaḥ
Genitiveadharmikāyāḥ adharmikayoḥ adharmikāṇām
Locativeadharmikāyām adharmikayoḥ adharmikāsu

Adverb -adharmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria