Declension table of ?ākṣepiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākṣepiṇī | ākṣepiṇyau | ākṣepiṇyaḥ |
Vocative | ākṣepiṇi | ākṣepiṇyau | ākṣepiṇyaḥ |
Accusative | ākṣepiṇīm | ākṣepiṇyau | ākṣepiṇīḥ |
Instrumental | ākṣepiṇyā | ākṣepiṇībhyām | ākṣepiṇībhiḥ |
Dative | ākṣepiṇyai | ākṣepiṇībhyām | ākṣepiṇībhyaḥ |
Ablative | ākṣepiṇyāḥ | ākṣepiṇībhyām | ākṣepiṇībhyaḥ |
Genitive | ākṣepiṇyāḥ | ākṣepiṇyoḥ | ākṣepiṇīnām |
Locative | ākṣepiṇyām | ākṣepiṇyoḥ | ākṣepiṇīṣu |