Declension table of ?mṛḍayantī

Deva

FeminineSingularDualPlural
Nominativemṛḍayantī mṛḍayantyau mṛḍayantyaḥ
Vocativemṛḍayanti mṛḍayantyau mṛḍayantyaḥ
Accusativemṛḍayantīm mṛḍayantyau mṛḍayantīḥ
Instrumentalmṛḍayantyā mṛḍayantībhyām mṛḍayantībhiḥ
Dativemṛḍayantyai mṛḍayantībhyām mṛḍayantībhyaḥ
Ablativemṛḍayantyāḥ mṛḍayantībhyām mṛḍayantībhyaḥ
Genitivemṛḍayantyāḥ mṛḍayantyoḥ mṛḍayantīnām
Locativemṛḍayantyām mṛḍayantyoḥ mṛḍayantīṣu

Compound mṛḍayanti - mṛḍayantī -

Adverb -mṛḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria