Declension table of ?jugupsitavyā

Deva

FeminineSingularDualPlural
Nominativejugupsitavyā jugupsitavye jugupsitavyāḥ
Vocativejugupsitavye jugupsitavye jugupsitavyāḥ
Accusativejugupsitavyām jugupsitavye jugupsitavyāḥ
Instrumentaljugupsitavyayā jugupsitavyābhyām jugupsitavyābhiḥ
Dativejugupsitavyāyai jugupsitavyābhyām jugupsitavyābhyaḥ
Ablativejugupsitavyāyāḥ jugupsitavyābhyām jugupsitavyābhyaḥ
Genitivejugupsitavyāyāḥ jugupsitavyayoḥ jugupsitavyānām
Locativejugupsitavyāyām jugupsitavyayoḥ jugupsitavyāsu

Adverb -jugupsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria