Declension table of ?amītavyā

Deva

FeminineSingularDualPlural
Nominativeamītavyā amītavye amītavyāḥ
Vocativeamītavye amītavye amītavyāḥ
Accusativeamītavyām amītavye amītavyāḥ
Instrumentalamītavyayā amītavyābhyām amītavyābhiḥ
Dativeamītavyāyai amītavyābhyām amītavyābhyaḥ
Ablativeamītavyāyāḥ amītavyābhyām amītavyābhyaḥ
Genitiveamītavyāyāḥ amītavyayoḥ amītavyānām
Locativeamītavyāyām amītavyayoḥ amītavyāsu

Adverb -amītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria