Declension table of ?śiñjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiñjayiṣyamāṇā śiñjayiṣyamāṇe śiñjayiṣyamāṇāḥ
Vocativeśiñjayiṣyamāṇe śiñjayiṣyamāṇe śiñjayiṣyamāṇāḥ
Accusativeśiñjayiṣyamāṇām śiñjayiṣyamāṇe śiñjayiṣyamāṇāḥ
Instrumentalśiñjayiṣyamāṇayā śiñjayiṣyamāṇābhyām śiñjayiṣyamāṇābhiḥ
Dativeśiñjayiṣyamāṇāyai śiñjayiṣyamāṇābhyām śiñjayiṣyamāṇābhyaḥ
Ablativeśiñjayiṣyamāṇāyāḥ śiñjayiṣyamāṇābhyām śiñjayiṣyamāṇābhyaḥ
Genitiveśiñjayiṣyamāṇāyāḥ śiñjayiṣyamāṇayoḥ śiñjayiṣyamāṇānām
Locativeśiñjayiṣyamāṇāyām śiñjayiṣyamāṇayoḥ śiñjayiṣyamāṇāsu

Adverb -śiñjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria