Declension table of ?śyenayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśyenayiṣyantī śyenayiṣyantyau śyenayiṣyantyaḥ
Vocativeśyenayiṣyanti śyenayiṣyantyau śyenayiṣyantyaḥ
Accusativeśyenayiṣyantīm śyenayiṣyantyau śyenayiṣyantīḥ
Instrumentalśyenayiṣyantyā śyenayiṣyantībhyām śyenayiṣyantībhiḥ
Dativeśyenayiṣyantyai śyenayiṣyantībhyām śyenayiṣyantībhyaḥ
Ablativeśyenayiṣyantyāḥ śyenayiṣyantībhyām śyenayiṣyantībhyaḥ
Genitiveśyenayiṣyantyāḥ śyenayiṣyantyoḥ śyenayiṣyantīnām
Locativeśyenayiṣyantyām śyenayiṣyantyoḥ śyenayiṣyantīṣu

Compound śyenayiṣyanti - śyenayiṣyantī -

Adverb -śyenayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria