Declension table of ?śyenāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśyenāyiṣyantī śyenāyiṣyantyau śyenāyiṣyantyaḥ
Vocativeśyenāyiṣyanti śyenāyiṣyantyau śyenāyiṣyantyaḥ
Accusativeśyenāyiṣyantīm śyenāyiṣyantyau śyenāyiṣyantīḥ
Instrumentalśyenāyiṣyantyā śyenāyiṣyantībhyām śyenāyiṣyantībhiḥ
Dativeśyenāyiṣyantyai śyenāyiṣyantībhyām śyenāyiṣyantībhyaḥ
Ablativeśyenāyiṣyantyāḥ śyenāyiṣyantībhyām śyenāyiṣyantībhyaḥ
Genitiveśyenāyiṣyantyāḥ śyenāyiṣyantyoḥ śyenāyiṣyantīnām
Locativeśyenāyiṣyantyām śyenāyiṣyantyoḥ śyenāyiṣyantīṣu

Compound śyenāyiṣyanti - śyenāyiṣyantī -

Adverb -śyenāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria