Declension table of ?pāśupatavrativiśā

Deva

FeminineSingularDualPlural
Nominativepāśupatavrativiśā pāśupatavrativiśe pāśupatavrativiśāḥ
Vocativepāśupatavrativiśe pāśupatavrativiśe pāśupatavrativiśāḥ
Accusativepāśupatavrativiśām pāśupatavrativiśe pāśupatavrativiśāḥ
Instrumentalpāśupatavrativiśayā pāśupatavrativiśābhyām pāśupatavrativiśābhiḥ
Dativepāśupatavrativiśāyai pāśupatavrativiśābhyām pāśupatavrativiśābhyaḥ
Ablativepāśupatavrativiśāyāḥ pāśupatavrativiśābhyām pāśupatavrativiśābhyaḥ
Genitivepāśupatavrativiśāyāḥ pāśupatavrativiśayoḥ pāśupatavrativiśānām
Locativepāśupatavrativiśāyām pāśupatavrativiśayoḥ pāśupatavrativiśāsu

Adverb -pāśupatavrativiśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria