Declension table of ?bhuvaneśvaryarcanapaddhati

Deva

FeminineSingularDualPlural
Nominativebhuvaneśvaryarcanapaddhatiḥ bhuvaneśvaryarcanapaddhatī bhuvaneśvaryarcanapaddhatayaḥ
Vocativebhuvaneśvaryarcanapaddhate bhuvaneśvaryarcanapaddhatī bhuvaneśvaryarcanapaddhatayaḥ
Accusativebhuvaneśvaryarcanapaddhatim bhuvaneśvaryarcanapaddhatī bhuvaneśvaryarcanapaddhatīḥ
Instrumentalbhuvaneśvaryarcanapaddhatyā bhuvaneśvaryarcanapaddhatibhyām bhuvaneśvaryarcanapaddhatibhiḥ
Dativebhuvaneśvaryarcanapaddhatyai bhuvaneśvaryarcanapaddhataye bhuvaneśvaryarcanapaddhatibhyām bhuvaneśvaryarcanapaddhatibhyaḥ
Ablativebhuvaneśvaryarcanapaddhatyāḥ bhuvaneśvaryarcanapaddhateḥ bhuvaneśvaryarcanapaddhatibhyām bhuvaneśvaryarcanapaddhatibhyaḥ
Genitivebhuvaneśvaryarcanapaddhatyāḥ bhuvaneśvaryarcanapaddhateḥ bhuvaneśvaryarcanapaddhatyoḥ bhuvaneśvaryarcanapaddhatīnām
Locativebhuvaneśvaryarcanapaddhatyām bhuvaneśvaryarcanapaddhatau bhuvaneśvaryarcanapaddhatyoḥ bhuvaneśvaryarcanapaddhatiṣu

Compound bhuvaneśvaryarcanapaddhati -

Adverb -bhuvaneśvaryarcanapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria