Declension table of ?vedhyamānā

Deva

FeminineSingularDualPlural
Nominativevedhyamānā vedhyamāne vedhyamānāḥ
Vocativevedhyamāne vedhyamāne vedhyamānāḥ
Accusativevedhyamānām vedhyamāne vedhyamānāḥ
Instrumentalvedhyamānayā vedhyamānābhyām vedhyamānābhiḥ
Dativevedhyamānāyai vedhyamānābhyām vedhyamānābhyaḥ
Ablativevedhyamānāyāḥ vedhyamānābhyām vedhyamānābhyaḥ
Genitivevedhyamānāyāḥ vedhyamānayoḥ vedhyamānānām
Locativevedhyamānāyām vedhyamānayoḥ vedhyamānāsu

Adverb -vedhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria