Declension table of ?vaṭṭyamānā

Deva

FeminineSingularDualPlural
Nominativevaṭṭyamānā vaṭṭyamāne vaṭṭyamānāḥ
Vocativevaṭṭyamāne vaṭṭyamāne vaṭṭyamānāḥ
Accusativevaṭṭyamānām vaṭṭyamāne vaṭṭyamānāḥ
Instrumentalvaṭṭyamānayā vaṭṭyamānābhyām vaṭṭyamānābhiḥ
Dativevaṭṭyamānāyai vaṭṭyamānābhyām vaṭṭyamānābhyaḥ
Ablativevaṭṭyamānāyāḥ vaṭṭyamānābhyām vaṭṭyamānābhyaḥ
Genitivevaṭṭyamānāyāḥ vaṭṭyamānayoḥ vaṭṭyamānānām
Locativevaṭṭyamānāyām vaṭṭyamānayoḥ vaṭṭyamānāsu

Adverb -vaṭṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria