Declension table of ?anuvidyamānā

Deva

FeminineSingularDualPlural
Nominativeanuvidyamānā anuvidyamāne anuvidyamānāḥ
Vocativeanuvidyamāne anuvidyamāne anuvidyamānāḥ
Accusativeanuvidyamānām anuvidyamāne anuvidyamānāḥ
Instrumentalanuvidyamānayā anuvidyamānābhyām anuvidyamānābhiḥ
Dativeanuvidyamānāyai anuvidyamānābhyām anuvidyamānābhyaḥ
Ablativeanuvidyamānāyāḥ anuvidyamānābhyām anuvidyamānābhyaḥ
Genitiveanuvidyamānāyāḥ anuvidyamānayoḥ anuvidyamānānām
Locativeanuvidyamānāyām anuvidyamānayoḥ anuvidyamānāsu

Adverb -anuvidyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria