Declension table of ?ṣvaṣkyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkyamāṇā ṣvaṣkyamāṇe ṣvaṣkyamāṇāḥ
Vocativeṣvaṣkyamāṇe ṣvaṣkyamāṇe ṣvaṣkyamāṇāḥ
Accusativeṣvaṣkyamāṇām ṣvaṣkyamāṇe ṣvaṣkyamāṇāḥ
Instrumentalṣvaṣkyamāṇayā ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇābhiḥ
Dativeṣvaṣkyamāṇāyai ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇābhyaḥ
Ablativeṣvaṣkyamāṇāyāḥ ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇābhyaḥ
Genitiveṣvaṣkyamāṇāyāḥ ṣvaṣkyamāṇayoḥ ṣvaṣkyamāṇānām
Locativeṣvaṣkyamāṇāyām ṣvaṣkyamāṇayoḥ ṣvaṣkyamāṇāsu

Adverb -ṣvaṣkyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria