Declension table of ?vaṣkamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṣkamāṇā vaṣkamāṇe vaṣkamāṇāḥ
Vocativevaṣkamāṇe vaṣkamāṇe vaṣkamāṇāḥ
Accusativevaṣkamāṇām vaṣkamāṇe vaṣkamāṇāḥ
Instrumentalvaṣkamāṇayā vaṣkamāṇābhyām vaṣkamāṇābhiḥ
Dativevaṣkamāṇāyai vaṣkamāṇābhyām vaṣkamāṇābhyaḥ
Ablativevaṣkamāṇāyāḥ vaṣkamāṇābhyām vaṣkamāṇābhyaḥ
Genitivevaṣkamāṇāyāḥ vaṣkamāṇayoḥ vaṣkamāṇānām
Locativevaṣkamāṇāyām vaṣkamāṇayoḥ vaṣkamāṇāsu

Adverb -vaṣkamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria