Declension table of ?sthuḍamānā

Deva

FeminineSingularDualPlural
Nominativesthuḍamānā sthuḍamāne sthuḍamānāḥ
Vocativesthuḍamāne sthuḍamāne sthuḍamānāḥ
Accusativesthuḍamānām sthuḍamāne sthuḍamānāḥ
Instrumentalsthuḍamānayā sthuḍamānābhyām sthuḍamānābhiḥ
Dativesthuḍamānāyai sthuḍamānābhyām sthuḍamānābhyaḥ
Ablativesthuḍamānāyāḥ sthuḍamānābhyām sthuḍamānābhyaḥ
Genitivesthuḍamānāyāḥ sthuḍamānayoḥ sthuḍamānānām
Locativesthuḍamānāyām sthuḍamānayoḥ sthuḍamānāsu

Adverb -sthuḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria