Declension table of ?satrayamāṇā

Deva

FeminineSingularDualPlural
Nominativesatrayamāṇā satrayamāṇe satrayamāṇāḥ
Vocativesatrayamāṇe satrayamāṇe satrayamāṇāḥ
Accusativesatrayamāṇām satrayamāṇe satrayamāṇāḥ
Instrumentalsatrayamāṇayā satrayamāṇābhyām satrayamāṇābhiḥ
Dativesatrayamāṇāyai satrayamāṇābhyām satrayamāṇābhyaḥ
Ablativesatrayamāṇāyāḥ satrayamāṇābhyām satrayamāṇābhyaḥ
Genitivesatrayamāṇāyāḥ satrayamāṇayoḥ satrayamāṇānām
Locativesatrayamāṇāyām satrayamāṇayoḥ satrayamāṇāsu

Adverb -satrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria