Declension table of ?daṃhayamānā

Deva

FeminineSingularDualPlural
Nominativedaṃhayamānā daṃhayamāne daṃhayamānāḥ
Vocativedaṃhayamāne daṃhayamāne daṃhayamānāḥ
Accusativedaṃhayamānām daṃhayamāne daṃhayamānāḥ
Instrumentaldaṃhayamānayā daṃhayamānābhyām daṃhayamānābhiḥ
Dativedaṃhayamānāyai daṃhayamānābhyām daṃhayamānābhyaḥ
Ablativedaṃhayamānāyāḥ daṃhayamānābhyām daṃhayamānābhyaḥ
Genitivedaṃhayamānāyāḥ daṃhayamānayoḥ daṃhayamānānām
Locativedaṃhayamānāyām daṃhayamānayoḥ daṃhayamānāsu

Adverb -daṃhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria