Declension table of ?pharvantī

Deva

FeminineSingularDualPlural
Nominativepharvantī pharvantyau pharvantyaḥ
Vocativepharvanti pharvantyau pharvantyaḥ
Accusativepharvantīm pharvantyau pharvantīḥ
Instrumentalpharvantyā pharvantībhyām pharvantībhiḥ
Dativepharvantyai pharvantībhyām pharvantībhyaḥ
Ablativepharvantyāḥ pharvantībhyām pharvantībhyaḥ
Genitivepharvantyāḥ pharvantyoḥ pharvantīnām
Locativepharvantyām pharvantyoḥ pharvantīṣu

Compound pharvanti - pharvantī -

Adverb -pharvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria