Declension table of ?mantrayantī

Deva

FeminineSingularDualPlural
Nominativemantrayantī mantrayantyau mantrayantyaḥ
Vocativemantrayanti mantrayantyau mantrayantyaḥ
Accusativemantrayantīm mantrayantyau mantrayantīḥ
Instrumentalmantrayantyā mantrayantībhyām mantrayantībhiḥ
Dativemantrayantyai mantrayantībhyām mantrayantībhyaḥ
Ablativemantrayantyāḥ mantrayantībhyām mantrayantībhyaḥ
Genitivemantrayantyāḥ mantrayantyoḥ mantrayantīnām
Locativemantrayantyām mantrayantyoḥ mantrayantīṣu

Compound mantrayanti - mantrayantī -

Adverb -mantrayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria