Declension table of ?jūrvantī

Deva

FeminineSingularDualPlural
Nominativejūrvantī jūrvantyau jūrvantyaḥ
Vocativejūrvanti jūrvantyau jūrvantyaḥ
Accusativejūrvantīm jūrvantyau jūrvantīḥ
Instrumentaljūrvantyā jūrvantībhyām jūrvantībhiḥ
Dativejūrvantyai jūrvantībhyām jūrvantībhyaḥ
Ablativejūrvantyāḥ jūrvantībhyām jūrvantībhyaḥ
Genitivejūrvantyāḥ jūrvantyoḥ jūrvantīnām
Locativejūrvantyām jūrvantyoḥ jūrvantīṣu

Compound jūrvanti - jūrvantī -

Adverb -jūrvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria