Declension table of ?joṣayantī

Deva

FeminineSingularDualPlural
Nominativejoṣayantī joṣayantyau joṣayantyaḥ
Vocativejoṣayanti joṣayantyau joṣayantyaḥ
Accusativejoṣayantīm joṣayantyau joṣayantīḥ
Instrumentaljoṣayantyā joṣayantībhyām joṣayantībhiḥ
Dativejoṣayantyai joṣayantībhyām joṣayantībhyaḥ
Ablativejoṣayantyāḥ joṣayantībhyām joṣayantībhyaḥ
Genitivejoṣayantyāḥ joṣayantyoḥ joṣayantīnām
Locativejoṣayantyām joṣayantyoḥ joṣayantīṣu

Compound joṣayanti - joṣayantī -

Adverb -joṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria