Declension table of ?drāyatī

Deva

FeminineSingularDualPlural
Nominativedrāyatī drāyatyau drāyatyaḥ
Vocativedrāyati drāyatyau drāyatyaḥ
Accusativedrāyatīm drāyatyau drāyatīḥ
Instrumentaldrāyatyā drāyatībhyām drāyatībhiḥ
Dativedrāyatyai drāyatībhyām drāyatībhyaḥ
Ablativedrāyatyāḥ drāyatībhyām drāyatībhyaḥ
Genitivedrāyatyāḥ drāyatyoḥ drāyatīnām
Locativedrāyatyām drāyatyoḥ drāyatīṣu

Compound drāyati - drāyatī -

Adverb -drāyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria