Declension table of ?anuvidatī

Deva

FeminineSingularDualPlural
Nominativeanuvidatī anuvidatyau anuvidatyaḥ
Vocativeanuvidati anuvidatyau anuvidatyaḥ
Accusativeanuvidatīm anuvidatyau anuvidatīḥ
Instrumentalanuvidatyā anuvidatībhyām anuvidatībhiḥ
Dativeanuvidatyai anuvidatībhyām anuvidatībhyaḥ
Ablativeanuvidatyāḥ anuvidatībhyām anuvidatībhyaḥ
Genitiveanuvidatyāḥ anuvidatyoḥ anuvidatīnām
Locativeanuvidatyām anuvidatyoḥ anuvidatīṣu

Compound anuvidati - anuvidatī -

Adverb -anuvidati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria