Declension table of ?vaṣkitavatī

Deva

FeminineSingularDualPlural
Nominativevaṣkitavatī vaṣkitavatyau vaṣkitavatyaḥ
Vocativevaṣkitavati vaṣkitavatyau vaṣkitavatyaḥ
Accusativevaṣkitavatīm vaṣkitavatyau vaṣkitavatīḥ
Instrumentalvaṣkitavatyā vaṣkitavatībhyām vaṣkitavatībhiḥ
Dativevaṣkitavatyai vaṣkitavatībhyām vaṣkitavatībhyaḥ
Ablativevaṣkitavatyāḥ vaṣkitavatībhyām vaṣkitavatībhyaḥ
Genitivevaṣkitavatyāḥ vaṣkitavatyoḥ vaṣkitavatīnām
Locativevaṣkitavatyām vaṣkitavatyoḥ vaṣkitavatīṣu

Compound vaṣkitavati - vaṣkitavatī -

Adverb -vaṣkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria