Declension table of ?satritavatī

Deva

FeminineSingularDualPlural
Nominativesatritavatī satritavatyau satritavatyaḥ
Vocativesatritavati satritavatyau satritavatyaḥ
Accusativesatritavatīm satritavatyau satritavatīḥ
Instrumentalsatritavatyā satritavatībhyām satritavatībhiḥ
Dativesatritavatyai satritavatībhyām satritavatībhyaḥ
Ablativesatritavatyāḥ satritavatībhyām satritavatībhyaḥ
Genitivesatritavatyāḥ satritavatyoḥ satritavatīnām
Locativesatritavatyām satritavatyoḥ satritavatīṣu

Compound satritavati - satritavatī -

Adverb -satritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria