Declension table of ?mantritavatī

Deva

FeminineSingularDualPlural
Nominativemantritavatī mantritavatyau mantritavatyaḥ
Vocativemantritavati mantritavatyau mantritavatyaḥ
Accusativemantritavatīm mantritavatyau mantritavatīḥ
Instrumentalmantritavatyā mantritavatībhyām mantritavatībhiḥ
Dativemantritavatyai mantritavatībhyām mantritavatībhyaḥ
Ablativemantritavatyāḥ mantritavatībhyām mantritavatībhyaḥ
Genitivemantritavatyāḥ mantritavatyoḥ mantritavatīnām
Locativemantritavatyām mantritavatyoḥ mantritavatīṣu

Compound mantritavati - mantritavatī -

Adverb -mantritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria