Declension table of ?adhirūḍhavatī

Deva

FeminineSingularDualPlural
Nominativeadhirūḍhavatī adhirūḍhavatyau adhirūḍhavatyaḥ
Vocativeadhirūḍhavati adhirūḍhavatyau adhirūḍhavatyaḥ
Accusativeadhirūḍhavatīm adhirūḍhavatyau adhirūḍhavatīḥ
Instrumentaladhirūḍhavatyā adhirūḍhavatībhyām adhirūḍhavatībhiḥ
Dativeadhirūḍhavatyai adhirūḍhavatībhyām adhirūḍhavatībhyaḥ
Ablativeadhirūḍhavatyāḥ adhirūḍhavatībhyām adhirūḍhavatībhyaḥ
Genitiveadhirūḍhavatyāḥ adhirūḍhavatyoḥ adhirūḍhavatīnām
Locativeadhirūḍhavatyām adhirūḍhavatyoḥ adhirūḍhavatīṣu

Compound adhirūḍhavati - adhirūḍhavatī -

Adverb -adhirūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria