Declension table of ?veḍhā

Deva

FeminineSingularDualPlural
Nominativeveḍhā veḍhe veḍhāḥ
Vocativeveḍhe veḍhe veḍhāḥ
Accusativeveḍhām veḍhe veḍhāḥ
Instrumentalveḍhayā veḍhābhyām veḍhābhiḥ
Dativeveḍhāyai veḍhābhyām veḍhābhyaḥ
Ablativeveḍhāyāḥ veḍhābhyām veḍhābhyaḥ
Genitiveveḍhāyāḥ veḍhayoḥ veḍhānām
Locativeveḍhāyām veḍhayoḥ veḍhāsu

Adverb -veḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria