Declension table of ?daṃhitā

Deva

FeminineSingularDualPlural
Nominativedaṃhitā daṃhite daṃhitāḥ
Vocativedaṃhite daṃhite daṃhitāḥ
Accusativedaṃhitām daṃhite daṃhitāḥ
Instrumentaldaṃhitayā daṃhitābhyām daṃhitābhiḥ
Dativedaṃhitāyai daṃhitābhyām daṃhitābhyaḥ
Ablativedaṃhitāyāḥ daṃhitābhyām daṃhitābhyaḥ
Genitivedaṃhitāyāḥ daṃhitayoḥ daṃhitānām
Locativedaṃhitāyām daṃhitayoḥ daṃhitāsu

Adverb -daṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria