Declension table of ?śuśūṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśūṣuṣī śuśūṣuṣyau śuśūṣuṣyaḥ
Vocativeśuśūṣuṣi śuśūṣuṣyau śuśūṣuṣyaḥ
Accusativeśuśūṣuṣīm śuśūṣuṣyau śuśūṣuṣīḥ
Instrumentalśuśūṣuṣyā śuśūṣuṣībhyām śuśūṣuṣībhiḥ
Dativeśuśūṣuṣyai śuśūṣuṣībhyām śuśūṣuṣībhyaḥ
Ablativeśuśūṣuṣyāḥ śuśūṣuṣībhyām śuśūṣuṣībhyaḥ
Genitiveśuśūṣuṣyāḥ śuśūṣuṣyoḥ śuśūṣuṣīṇām
Locativeśuśūṣuṣyām śuśūṣuṣyoḥ śuśūṣuṣīṣu

Compound śuśūṣuṣi - śuśūṣuṣī -

Adverb -śuśūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria