Declension table of ?renuṣī

Deva

FeminineSingularDualPlural
Nominativerenuṣī renuṣyau renuṣyaḥ
Vocativerenuṣi renuṣyau renuṣyaḥ
Accusativerenuṣīm renuṣyau renuṣīḥ
Instrumentalrenuṣyā renuṣībhyām renuṣībhiḥ
Dativerenuṣyai renuṣībhyām renuṣībhyaḥ
Ablativerenuṣyāḥ renuṣībhyām renuṣībhyaḥ
Genitiverenuṣyāḥ renuṣyoḥ renuṣīṇām
Locativerenuṣyām renuṣyoḥ renuṣīṣu

Compound renuṣi - renuṣī -

Adverb -renuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria