Declension table of ?olaṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativeolaṇḍuṣī olaṇḍuṣyau olaṇḍuṣyaḥ
Vocativeolaṇḍuṣi olaṇḍuṣyau olaṇḍuṣyaḥ
Accusativeolaṇḍuṣīm olaṇḍuṣyau olaṇḍuṣīḥ
Instrumentalolaṇḍuṣyā olaṇḍuṣībhyām olaṇḍuṣībhiḥ
Dativeolaṇḍuṣyai olaṇḍuṣībhyām olaṇḍuṣībhyaḥ
Ablativeolaṇḍuṣyāḥ olaṇḍuṣībhyām olaṇḍuṣībhyaḥ
Genitiveolaṇḍuṣyāḥ olaṇḍuṣyoḥ olaṇḍuṣīṇām
Locativeolaṇḍuṣyām olaṇḍuṣyoḥ olaṇḍuṣīṣu

Compound olaṇḍuṣi - olaṇḍuṣī -

Adverb -olaṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria