Declension table of ?vaṭanīyā

Deva

FeminineSingularDualPlural
Nominativevaṭanīyā vaṭanīye vaṭanīyāḥ
Vocativevaṭanīye vaṭanīye vaṭanīyāḥ
Accusativevaṭanīyām vaṭanīye vaṭanīyāḥ
Instrumentalvaṭanīyayā vaṭanīyābhyām vaṭanīyābhiḥ
Dativevaṭanīyāyai vaṭanīyābhyām vaṭanīyābhyaḥ
Ablativevaṭanīyāyāḥ vaṭanīyābhyām vaṭanīyābhyaḥ
Genitivevaṭanīyāyāḥ vaṭanīyayoḥ vaṭanīyānām
Locativevaṭanīyāyām vaṭanīyayoḥ vaṭanīyāsu

Adverb -vaṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria