Declension table of ?vaṣkaṇīyā

Deva

FeminineSingularDualPlural
Nominativevaṣkaṇīyā vaṣkaṇīye vaṣkaṇīyāḥ
Vocativevaṣkaṇīye vaṣkaṇīye vaṣkaṇīyāḥ
Accusativevaṣkaṇīyām vaṣkaṇīye vaṣkaṇīyāḥ
Instrumentalvaṣkaṇīyayā vaṣkaṇīyābhyām vaṣkaṇīyābhiḥ
Dativevaṣkaṇīyāyai vaṣkaṇīyābhyām vaṣkaṇīyābhyaḥ
Ablativevaṣkaṇīyāyāḥ vaṣkaṇīyābhyām vaṣkaṇīyābhyaḥ
Genitivevaṣkaṇīyāyāḥ vaṣkaṇīyayoḥ vaṣkaṇīyānām
Locativevaṣkaṇīyāyām vaṣkaṇīyayoḥ vaṣkaṇīyāsu

Adverb -vaṣkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria