Declension table of ?vaṇitavyā

Deva

FeminineSingularDualPlural
Nominativevaṇitavyā vaṇitavye vaṇitavyāḥ
Vocativevaṇitavye vaṇitavye vaṇitavyāḥ
Accusativevaṇitavyām vaṇitavye vaṇitavyāḥ
Instrumentalvaṇitavyayā vaṇitavyābhyām vaṇitavyābhiḥ
Dativevaṇitavyāyai vaṇitavyābhyām vaṇitavyābhyaḥ
Ablativevaṇitavyāyāḥ vaṇitavyābhyām vaṇitavyābhyaḥ
Genitivevaṇitavyāyāḥ vaṇitavyayoḥ vaṇitavyānām
Locativevaṇitavyāyām vaṇitavyayoḥ vaṇitavyāsu

Adverb -vaṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria