Declension table of ?tarbitavyā

Deva

FeminineSingularDualPlural
Nominativetarbitavyā tarbitavye tarbitavyāḥ
Vocativetarbitavye tarbitavye tarbitavyāḥ
Accusativetarbitavyām tarbitavye tarbitavyāḥ
Instrumentaltarbitavyayā tarbitavyābhyām tarbitavyābhiḥ
Dativetarbitavyāyai tarbitavyābhyām tarbitavyābhyaḥ
Ablativetarbitavyāyāḥ tarbitavyābhyām tarbitavyābhyaḥ
Genitivetarbitavyāyāḥ tarbitavyayoḥ tarbitavyānām
Locativetarbitavyāyām tarbitavyayoḥ tarbitavyāsu

Adverb -tarbitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria