Declension table of ?śūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūṣiṣyamāṇā śūṣiṣyamāṇe śūṣiṣyamāṇāḥ
Vocativeśūṣiṣyamāṇe śūṣiṣyamāṇe śūṣiṣyamāṇāḥ
Accusativeśūṣiṣyamāṇām śūṣiṣyamāṇe śūṣiṣyamāṇāḥ
Instrumentalśūṣiṣyamāṇayā śūṣiṣyamāṇābhyām śūṣiṣyamāṇābhiḥ
Dativeśūṣiṣyamāṇāyai śūṣiṣyamāṇābhyām śūṣiṣyamāṇābhyaḥ
Ablativeśūṣiṣyamāṇāyāḥ śūṣiṣyamāṇābhyām śūṣiṣyamāṇābhyaḥ
Genitiveśūṣiṣyamāṇāyāḥ śūṣiṣyamāṇayoḥ śūṣiṣyamāṇānām
Locativeśūṣiṣyamāṇāyām śūṣiṣyamāṇayoḥ śūṣiṣyamāṇāsu

Adverb -śūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria