Declension table of ?sthoḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesthoḍiṣyamāṇā sthoḍiṣyamāṇe sthoḍiṣyamāṇāḥ
Vocativesthoḍiṣyamāṇe sthoḍiṣyamāṇe sthoḍiṣyamāṇāḥ
Accusativesthoḍiṣyamāṇām sthoḍiṣyamāṇe sthoḍiṣyamāṇāḥ
Instrumentalsthoḍiṣyamāṇayā sthoḍiṣyamāṇābhyām sthoḍiṣyamāṇābhiḥ
Dativesthoḍiṣyamāṇāyai sthoḍiṣyamāṇābhyām sthoḍiṣyamāṇābhyaḥ
Ablativesthoḍiṣyamāṇāyāḥ sthoḍiṣyamāṇābhyām sthoḍiṣyamāṇābhyaḥ
Genitivesthoḍiṣyamāṇāyāḥ sthoḍiṣyamāṇayoḥ sthoḍiṣyamāṇānām
Locativesthoḍiṣyamāṇāyām sthoḍiṣyamāṇayoḥ sthoḍiṣyamāṇāsu

Adverb -sthoḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria