Declension table of ?satrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesatrayiṣyamāṇā satrayiṣyamāṇe satrayiṣyamāṇāḥ
Vocativesatrayiṣyamāṇe satrayiṣyamāṇe satrayiṣyamāṇāḥ
Accusativesatrayiṣyamāṇām satrayiṣyamāṇe satrayiṣyamāṇāḥ
Instrumentalsatrayiṣyamāṇayā satrayiṣyamāṇābhyām satrayiṣyamāṇābhiḥ
Dativesatrayiṣyamāṇāyai satrayiṣyamāṇābhyām satrayiṣyamāṇābhyaḥ
Ablativesatrayiṣyamāṇāyāḥ satrayiṣyamāṇābhyām satrayiṣyamāṇābhyaḥ
Genitivesatrayiṣyamāṇāyāḥ satrayiṣyamāṇayoḥ satrayiṣyamāṇānām
Locativesatrayiṣyamāṇāyām satrayiṣyamāṇayoḥ satrayiṣyamāṇāsu

Adverb -satrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria