Declension table of ?pharviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepharviṣyamāṇā pharviṣyamāṇe pharviṣyamāṇāḥ
Vocativepharviṣyamāṇe pharviṣyamāṇe pharviṣyamāṇāḥ
Accusativepharviṣyamāṇām pharviṣyamāṇe pharviṣyamāṇāḥ
Instrumentalpharviṣyamāṇayā pharviṣyamāṇābhyām pharviṣyamāṇābhiḥ
Dativepharviṣyamāṇāyai pharviṣyamāṇābhyām pharviṣyamāṇābhyaḥ
Ablativepharviṣyamāṇāyāḥ pharviṣyamāṇābhyām pharviṣyamāṇābhyaḥ
Genitivepharviṣyamāṇāyāḥ pharviṣyamāṇayoḥ pharviṣyamāṇānām
Locativepharviṣyamāṇāyām pharviṣyamāṇayoḥ pharviṣyamāṇāsu

Adverb -pharviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria