Declension table of ?jūriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejūriṣyamāṇā jūriṣyamāṇe jūriṣyamāṇāḥ
Vocativejūriṣyamāṇe jūriṣyamāṇe jūriṣyamāṇāḥ
Accusativejūriṣyamāṇām jūriṣyamāṇe jūriṣyamāṇāḥ
Instrumentaljūriṣyamāṇayā jūriṣyamāṇābhyām jūriṣyamāṇābhiḥ
Dativejūriṣyamāṇāyai jūriṣyamāṇābhyām jūriṣyamāṇābhyaḥ
Ablativejūriṣyamāṇāyāḥ jūriṣyamāṇābhyām jūriṣyamāṇābhyaḥ
Genitivejūriṣyamāṇāyāḥ jūriṣyamāṇayoḥ jūriṣyamāṇānām
Locativejūriṣyamāṇāyām jūriṣyamāṇayoḥ jūriṣyamāṇāsu

Adverb -jūriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria