Declension table of ?cuṭṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecuṭṭayiṣyamāṇā cuṭṭayiṣyamāṇe cuṭṭayiṣyamāṇāḥ
Vocativecuṭṭayiṣyamāṇe cuṭṭayiṣyamāṇe cuṭṭayiṣyamāṇāḥ
Accusativecuṭṭayiṣyamāṇām cuṭṭayiṣyamāṇe cuṭṭayiṣyamāṇāḥ
Instrumentalcuṭṭayiṣyamāṇayā cuṭṭayiṣyamāṇābhyām cuṭṭayiṣyamāṇābhiḥ
Dativecuṭṭayiṣyamāṇāyai cuṭṭayiṣyamāṇābhyām cuṭṭayiṣyamāṇābhyaḥ
Ablativecuṭṭayiṣyamāṇāyāḥ cuṭṭayiṣyamāṇābhyām cuṭṭayiṣyamāṇābhyaḥ
Genitivecuṭṭayiṣyamāṇāyāḥ cuṭṭayiṣyamāṇayoḥ cuṭṭayiṣyamāṇānām
Locativecuṭṭayiṣyamāṇāyām cuṭṭayiṣyamāṇayoḥ cuṭṭayiṣyamāṇāsu

Adverb -cuṭṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria