Declension table of ?buṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebuṅgiṣyamāṇā buṅgiṣyamāṇe buṅgiṣyamāṇāḥ
Vocativebuṅgiṣyamāṇe buṅgiṣyamāṇe buṅgiṣyamāṇāḥ
Accusativebuṅgiṣyamāṇām buṅgiṣyamāṇe buṅgiṣyamāṇāḥ
Instrumentalbuṅgiṣyamāṇayā buṅgiṣyamāṇābhyām buṅgiṣyamāṇābhiḥ
Dativebuṅgiṣyamāṇāyai buṅgiṣyamāṇābhyām buṅgiṣyamāṇābhyaḥ
Ablativebuṅgiṣyamāṇāyāḥ buṅgiṣyamāṇābhyām buṅgiṣyamāṇābhyaḥ
Genitivebuṅgiṣyamāṇāyāḥ buṅgiṣyamāṇayoḥ buṅgiṣyamāṇānām
Locativebuṅgiṣyamāṇāyām buṅgiṣyamāṇayoḥ buṅgiṣyamāṇāsu

Adverb -buṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria