Declension table of ?bolayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebolayiṣyamāṇā bolayiṣyamāṇe bolayiṣyamāṇāḥ
Vocativebolayiṣyamāṇe bolayiṣyamāṇe bolayiṣyamāṇāḥ
Accusativebolayiṣyamāṇām bolayiṣyamāṇe bolayiṣyamāṇāḥ
Instrumentalbolayiṣyamāṇayā bolayiṣyamāṇābhyām bolayiṣyamāṇābhiḥ
Dativebolayiṣyamāṇāyai bolayiṣyamāṇābhyām bolayiṣyamāṇābhyaḥ
Ablativebolayiṣyamāṇāyāḥ bolayiṣyamāṇābhyām bolayiṣyamāṇābhyaḥ
Genitivebolayiṣyamāṇāyāḥ bolayiṣyamāṇayoḥ bolayiṣyamāṇānām
Locativebolayiṣyamāṇāyām bolayiṣyamāṇayoḥ bolayiṣyamāṇāsu

Adverb -bolayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria