Declension table of ?anūdayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanūdayiṣyamāṇā anūdayiṣyamāṇe anūdayiṣyamāṇāḥ
Vocativeanūdayiṣyamāṇe anūdayiṣyamāṇe anūdayiṣyamāṇāḥ
Accusativeanūdayiṣyamāṇām anūdayiṣyamāṇe anūdayiṣyamāṇāḥ
Instrumentalanūdayiṣyamāṇayā anūdayiṣyamāṇābhyām anūdayiṣyamāṇābhiḥ
Dativeanūdayiṣyamāṇāyai anūdayiṣyamāṇābhyām anūdayiṣyamāṇābhyaḥ
Ablativeanūdayiṣyamāṇāyāḥ anūdayiṣyamāṇābhyām anūdayiṣyamāṇābhyaḥ
Genitiveanūdayiṣyamāṇāyāḥ anūdayiṣyamāṇayoḥ anūdayiṣyamāṇānām
Locativeanūdayiṣyamāṇāyām anūdayiṣyamāṇayoḥ anūdayiṣyamāṇāsu

Adverb -anūdayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria