Declension table of ?anureṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanureṣiṣyamāṇā anureṣiṣyamāṇe anureṣiṣyamāṇāḥ
Vocativeanureṣiṣyamāṇe anureṣiṣyamāṇe anureṣiṣyamāṇāḥ
Accusativeanureṣiṣyamāṇām anureṣiṣyamāṇe anureṣiṣyamāṇāḥ
Instrumentalanureṣiṣyamāṇayā anureṣiṣyamāṇābhyām anureṣiṣyamāṇābhiḥ
Dativeanureṣiṣyamāṇāyai anureṣiṣyamāṇābhyām anureṣiṣyamāṇābhyaḥ
Ablativeanureṣiṣyamāṇāyāḥ anureṣiṣyamāṇābhyām anureṣiṣyamāṇābhyaḥ
Genitiveanureṣiṣyamāṇāyāḥ anureṣiṣyamāṇayoḥ anureṣiṣyamāṇānām
Locativeanureṣiṣyamāṇāyām anureṣiṣyamāṇayoḥ anureṣiṣyamāṇāsu

Adverb -anureṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria