Declension table of ?satrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesatrayiṣyantī satrayiṣyantyau satrayiṣyantyaḥ
Vocativesatrayiṣyanti satrayiṣyantyau satrayiṣyantyaḥ
Accusativesatrayiṣyantīm satrayiṣyantyau satrayiṣyantīḥ
Instrumentalsatrayiṣyantyā satrayiṣyantībhyām satrayiṣyantībhiḥ
Dativesatrayiṣyantyai satrayiṣyantībhyām satrayiṣyantībhyaḥ
Ablativesatrayiṣyantyāḥ satrayiṣyantībhyām satrayiṣyantībhyaḥ
Genitivesatrayiṣyantyāḥ satrayiṣyantyoḥ satrayiṣyantīnām
Locativesatrayiṣyantyām satrayiṣyantyoḥ satrayiṣyantīṣu

Compound satrayiṣyanti - satrayiṣyantī -

Adverb -satrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria