Declension table of ?oṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeoṇiṣyantī oṇiṣyantyau oṇiṣyantyaḥ
Vocativeoṇiṣyanti oṇiṣyantyau oṇiṣyantyaḥ
Accusativeoṇiṣyantīm oṇiṣyantyau oṇiṣyantīḥ
Instrumentaloṇiṣyantyā oṇiṣyantībhyām oṇiṣyantībhiḥ
Dativeoṇiṣyantyai oṇiṣyantībhyām oṇiṣyantībhyaḥ
Ablativeoṇiṣyantyāḥ oṇiṣyantībhyām oṇiṣyantībhyaḥ
Genitiveoṇiṣyantyāḥ oṇiṣyantyoḥ oṇiṣyantīnām
Locativeoṇiṣyantyām oṇiṣyantyoḥ oṇiṣyantīṣu

Compound oṇiṣyanti - oṇiṣyantī -

Adverb -oṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria